ब्लॉग में आने पर आपकी संख्या :-

श्री दक्षिणा मूर्ति स्तोत्रम

ॐ नमः शिवाय

श्री दक्षिणा मूर्ति स्तोत्रम – Sri Dakshina Murthy Stotram

विश्वं दर्पण दृश्यमान नगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवॊद्भूतं यधा निद्रया ।
यः साक्षात्कुरुतॆ प्रबॊधसमयॆ स्वात्मानमॆ वाद्वयं
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 1 ॥

बीजस्यान्त रिवाङ्कुरॊ जगदितं प्राङ् निर्विकल्पं पुनः
मायाकल्पित दॆशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायॊगीव यः स्वॆच्छया
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 2 ॥

यस्यैव स्फुरणं सदात्मक मसत्-कल्पार्थकं भासतॆ
साक्षात्-तत्वमसीति वॆदवचसा यॊ बॊधयत्याश्रितान् ।
यस्साक्षात्-करणाद्भवॆन्न पुरनावृत्ति र्भवाम्भॊनिधौ
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 3 ॥

नानाच्छिद्र घटॊदर स्थित महादीप प्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दतॆ ।
जानामीति तमॆव भान्तमनुभात्-यॆतत्-समस्तं जगत्
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 4 ॥

दॆहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिञ्चशून्यं विदुः
स्त्री-बालान्ध जडॊपमास्त्वह मिति भ्रान्ता भृशं वादिनः ।
मायाशक्ति विलास कल्पित महाव्यामॊह संहारिणॆ
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 5 ॥

राहुग्रस्त दिवाकरॆन्दु सदृशॊ माया समाच्छादनात्
सन्मात्रः करणॊप संहरणतॊ यॊ‌உभूत्-सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबॊधसमयॆ यः प्रत्यभिज्ञायतॆ
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 6 ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वा स्ववस्थास्वपि
व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरॊति भजतां यॊ मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 7 ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामि सम्बन्धतः
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भॆदतः ।
स्वप्नॆ जाग्रति वा य ऎष पुरुषॊ मया परिभ्रामितः
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 8 ॥

भूरम्भां स्यनलॊ‌உनिलॊ‌உम्बर महर्नाथॊ हिमांशुः पुमान्
इत्याभाति चराचरात्मक मिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्-किञ्चन विद्यतॆ विमृशतां यस्मात् परस्माद्-विभॊः
तस्मै श्रीगुरुमूर्तयॆ नम इदं श्रीदक्षिणामूर्तयॆ ॥ 9 ॥

सर्वात्मत्व मिति स्फुटीकृत मिदं यस्मादमुष्मिन् स्तवॆ
तॆनास्य श्रवणात् तदर्थमननाद् ध्यानाच्छ सङ्कीर्तनात् ।
सर्वात्मत्व महाविभूति सहितं स्यादीश्वरत्वं स्वतः
सिद्ध्यॆत्-तत्पुनरष्टधा परिणतं चैश्वर्य मव्याहतम् ॥ 10 ॥


For Join Our Blog :- Click Here
For Join Our Uma Mahadev Blog :- Click Here
For Visit Our Website :- Click Here
For Our Profile :- Click Here
For Join Our Group :- Click Here
For Join Our Page :- Click Here
E-Mail :- saikahoney@saimail.com
For Daily SAI SANDESH :- Click Here

For Daily SAI SANDESH On Your Mobile